Declension table of ?ānuṣaṇḍā

Deva

FeminineSingularDualPlural
Nominativeānuṣaṇḍā ānuṣaṇḍe ānuṣaṇḍāḥ
Vocativeānuṣaṇḍe ānuṣaṇḍe ānuṣaṇḍāḥ
Accusativeānuṣaṇḍām ānuṣaṇḍe ānuṣaṇḍāḥ
Instrumentalānuṣaṇḍayā ānuṣaṇḍābhyām ānuṣaṇḍābhiḥ
Dativeānuṣaṇḍāyai ānuṣaṇḍābhyām ānuṣaṇḍābhyaḥ
Ablativeānuṣaṇḍāyāḥ ānuṣaṇḍābhyām ānuṣaṇḍābhyaḥ
Genitiveānuṣaṇḍāyāḥ ānuṣaṇḍayoḥ ānuṣaṇḍānām
Locativeānuṣaṇḍāyām ānuṣaṇḍayoḥ ānuṣaṇḍāsu

Adverb -ānuṣaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria