Declension table of ?ānuṣṭubha

Deva

NeuterSingularDualPlural
Nominativeānuṣṭubham ānuṣṭubhe ānuṣṭubhāni
Vocativeānuṣṭubha ānuṣṭubhe ānuṣṭubhāni
Accusativeānuṣṭubham ānuṣṭubhe ānuṣṭubhāni
Instrumentalānuṣṭubhena ānuṣṭubhābhyām ānuṣṭubhaiḥ
Dativeānuṣṭubhāya ānuṣṭubhābhyām ānuṣṭubhebhyaḥ
Ablativeānuṣṭubhāt ānuṣṭubhābhyām ānuṣṭubhebhyaḥ
Genitiveānuṣṭubhasya ānuṣṭubhayoḥ ānuṣṭubhānām
Locativeānuṣṭubhe ānuṣṭubhayoḥ ānuṣṭubheṣu

Compound ānuṣṭubha -

Adverb -ānuṣṭubham -ānuṣṭubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria