Declension table of ?ānuṣṭubha

Deva

MasculineSingularDualPlural
Nominativeānuṣṭubhaḥ ānuṣṭubhau ānuṣṭubhāḥ
Vocativeānuṣṭubha ānuṣṭubhau ānuṣṭubhāḥ
Accusativeānuṣṭubham ānuṣṭubhau ānuṣṭubhān
Instrumentalānuṣṭubhena ānuṣṭubhābhyām ānuṣṭubhaiḥ ānuṣṭubhebhiḥ
Dativeānuṣṭubhāya ānuṣṭubhābhyām ānuṣṭubhebhyaḥ
Ablativeānuṣṭubhāt ānuṣṭubhābhyām ānuṣṭubhebhyaḥ
Genitiveānuṣṭubhasya ānuṣṭubhayoḥ ānuṣṭubhānām
Locativeānuṣṭubhe ānuṣṭubhayoḥ ānuṣṭubheṣu

Compound ānuṣṭubha -

Adverb -ānuṣṭubham -ānuṣṭubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria