Declension table of ?āntratantī

Deva

FeminineSingularDualPlural
Nominativeāntratantī āntratantyau āntratantyaḥ
Vocativeāntratanti āntratantyau āntratantyaḥ
Accusativeāntratantīm āntratantyau āntratantīḥ
Instrumentalāntratantyā āntratantībhyām āntratantībhiḥ
Dativeāntratantyai āntratantībhyām āntratantībhyaḥ
Ablativeāntratantyāḥ āntratantībhyām āntratantībhyaḥ
Genitiveāntratantyāḥ āntratantyoḥ āntratantīnām
Locativeāntratantyām āntratantyoḥ āntratantīṣu

Compound āntratanti - āntratantī -

Adverb -āntratanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria