Declension table of ?āntaḥpurikā

Deva

FeminineSingularDualPlural
Nominativeāntaḥpurikā āntaḥpurike āntaḥpurikāḥ
Vocativeāntaḥpurike āntaḥpurike āntaḥpurikāḥ
Accusativeāntaḥpurikām āntaḥpurike āntaḥpurikāḥ
Instrumentalāntaḥpurikayā āntaḥpurikābhyām āntaḥpurikābhiḥ
Dativeāntaḥpurikāyai āntaḥpurikābhyām āntaḥpurikābhyaḥ
Ablativeāntaḥpurikāyāḥ āntaḥpurikābhyām āntaḥpurikābhyaḥ
Genitiveāntaḥpurikāyāḥ āntaḥpurikayoḥ āntaḥpurikāṇām
Locativeāntaḥpurikāyām āntaḥpurikayoḥ āntaḥpurikāsu

Adverb -āntaḥpurikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria