Declension table of ?āntaḥpurika

Deva

NeuterSingularDualPlural
Nominativeāntaḥpurikam āntaḥpurike āntaḥpurikāṇi
Vocativeāntaḥpurika āntaḥpurike āntaḥpurikāṇi
Accusativeāntaḥpurikam āntaḥpurike āntaḥpurikāṇi
Instrumentalāntaḥpurikeṇa āntaḥpurikābhyām āntaḥpurikaiḥ
Dativeāntaḥpurikāya āntaḥpurikābhyām āntaḥpurikebhyaḥ
Ablativeāntaḥpurikāt āntaḥpurikābhyām āntaḥpurikebhyaḥ
Genitiveāntaḥpurikasya āntaḥpurikayoḥ āntaḥpurikāṇām
Locativeāntaḥpurike āntaḥpurikayoḥ āntaḥpurikeṣu

Compound āntaḥpurika -

Adverb -āntaḥpurikam -āntaḥpurikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria