Declension table of ?ānobhadrasūkta

Deva

NeuterSingularDualPlural
Nominativeānobhadrasūktam ānobhadrasūkte ānobhadrasūktāni
Vocativeānobhadrasūkta ānobhadrasūkte ānobhadrasūktāni
Accusativeānobhadrasūktam ānobhadrasūkte ānobhadrasūktāni
Instrumentalānobhadrasūktena ānobhadrasūktābhyām ānobhadrasūktaiḥ
Dativeānobhadrasūktāya ānobhadrasūktābhyām ānobhadrasūktebhyaḥ
Ablativeānobhadrasūktāt ānobhadrasūktābhyām ānobhadrasūktebhyaḥ
Genitiveānobhadrasūktasya ānobhadrasūktayoḥ ānobhadrasūktānām
Locativeānobhadrasūkte ānobhadrasūktayoḥ ānobhadrasūkteṣu

Compound ānobhadrasūkta -

Adverb -ānobhadrasūktam -ānobhadrasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria