Declension table of ?ānirhatī

Deva

FeminineSingularDualPlural
Nominativeānirhatī ānirhatyau ānirhatyaḥ
Vocativeānirhati ānirhatyau ānirhatyaḥ
Accusativeānirhatīm ānirhatyau ānirhatīḥ
Instrumentalānirhatyā ānirhatībhyām ānirhatībhiḥ
Dativeānirhatyai ānirhatībhyām ānirhatībhyaḥ
Ablativeānirhatyāḥ ānirhatībhyām ānirhatībhyaḥ
Genitiveānirhatyāḥ ānirhatyoḥ ānirhatīnām
Locativeānirhatyām ānirhatyoḥ ānirhatīṣu

Compound ānirhati - ānirhatī -

Adverb -ānirhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria