Declension table of ?ānili

Deva

MasculineSingularDualPlural
Nominativeāniliḥ ānilī ānilayaḥ
Vocativeānile ānilī ānilayaḥ
Accusativeānilim ānilī ānilīn
Instrumentalānilinā ānilibhyām ānilibhiḥ
Dativeānilaye ānilibhyām ānilibhyaḥ
Ablativeānileḥ ānilibhyām ānilibhyaḥ
Genitiveānileḥ ānilyoḥ ānilīnām
Locativeānilau ānilyoḥ āniliṣu

Compound ānili -

Adverb -ānili

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria