Declension table of ?ānataja

Deva

MasculineSingularDualPlural
Nominativeānatajaḥ ānatajau ānatajāḥ
Vocativeānataja ānatajau ānatajāḥ
Accusativeānatajam ānatajau ānatajān
Instrumentalānatajena ānatajābhyām ānatajaiḥ ānatajebhiḥ
Dativeānatajāya ānatajābhyām ānatajebhyaḥ
Ablativeānatajāt ānatajābhyām ānatajebhyaḥ
Genitiveānatajasya ānatajayoḥ ānatajānām
Locativeānataje ānatajayoḥ ānatajeṣu

Compound ānataja -

Adverb -ānatajam -ānatajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria