Declension table of ?ānandita

Deva

NeuterSingularDualPlural
Nominativeānanditam ānandite ānanditāni
Vocativeānandita ānandite ānanditāni
Accusativeānanditam ānandite ānanditāni
Instrumentalānanditena ānanditābhyām ānanditaiḥ
Dativeānanditāya ānanditābhyām ānanditebhyaḥ
Ablativeānanditāt ānanditābhyām ānanditebhyaḥ
Genitiveānanditasya ānanditayoḥ ānanditānām
Locativeānandite ānanditayoḥ ānanditeṣu

Compound ānandita -

Adverb -ānanditam -ānanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria