Declension table of ?ānandi

Deva

MasculineSingularDualPlural
Nominativeānandiḥ ānandī ānandayaḥ
Vocativeānande ānandī ānandayaḥ
Accusativeānandim ānandī ānandīn
Instrumentalānandinā ānandibhyām ānandibhiḥ
Dativeānandaye ānandibhyām ānandibhyaḥ
Ablativeānandeḥ ānandibhyām ānandibhyaḥ
Genitiveānandeḥ ānandyoḥ ānandīnām
Locativeānandau ānandyoḥ ānandiṣu

Compound ānandi -

Adverb -ānandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria