Declension table of ānandavana

Deva

MasculineSingularDualPlural
Nominativeānandavanaḥ ānandavanau ānandavanāḥ
Vocativeānandavana ānandavanau ānandavanāḥ
Accusativeānandavanam ānandavanau ānandavanān
Instrumentalānandavanena ānandavanābhyām ānandavanaiḥ ānandavanebhiḥ
Dativeānandavanāya ānandavanābhyām ānandavanebhyaḥ
Ablativeānandavanāt ānandavanābhyām ānandavanebhyaḥ
Genitiveānandavanasya ānandavanayoḥ ānandavanānām
Locativeānandavane ānandavanayoḥ ānandavaneṣu

Compound ānandavana -

Adverb -ānandavanam -ānandavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria