Declension table of ?ānandasambhava

Deva

NeuterSingularDualPlural
Nominativeānandasambhavam ānandasambhave ānandasambhavāni
Vocativeānandasambhava ānandasambhave ānandasambhavāni
Accusativeānandasambhavam ānandasambhave ānandasambhavāni
Instrumentalānandasambhavena ānandasambhavābhyām ānandasambhavaiḥ
Dativeānandasambhavāya ānandasambhavābhyām ānandasambhavebhyaḥ
Ablativeānandasambhavāt ānandasambhavābhyām ānandasambhavebhyaḥ
Genitiveānandasambhavasya ānandasambhavayoḥ ānandasambhavānām
Locativeānandasambhave ānandasambhavayoḥ ānandasambhaveṣu

Compound ānandasambhava -

Adverb -ānandasambhavam -ānandasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria