Declension table of ?ānandaja

Deva

NeuterSingularDualPlural
Nominativeānandajam ānandaje ānandajāni
Vocativeānandaja ānandaje ānandajāni
Accusativeānandajam ānandaje ānandajāni
Instrumentalānandajena ānandajābhyām ānandajaiḥ
Dativeānandajāya ānandajābhyām ānandajebhyaḥ
Ablativeānandajāt ānandajābhyām ānandajebhyaḥ
Genitiveānandajasya ānandajayoḥ ānandajānām
Locativeānandaje ānandajayoḥ ānandajeṣu

Compound ānandaja -

Adverb -ānandajam -ānandajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria