Declension table of ?ānandacidghana

Deva

MasculineSingularDualPlural
Nominativeānandacidghanaḥ ānandacidghanau ānandacidghanāḥ
Vocativeānandacidghana ānandacidghanau ānandacidghanāḥ
Accusativeānandacidghanam ānandacidghanau ānandacidghanān
Instrumentalānandacidghanena ānandacidghanābhyām ānandacidghanaiḥ ānandacidghanebhiḥ
Dativeānandacidghanāya ānandacidghanābhyām ānandacidghanebhyaḥ
Ablativeānandacidghanāt ānandacidghanābhyām ānandacidghanebhyaḥ
Genitiveānandacidghanasya ānandacidghanayoḥ ānandacidghanānām
Locativeānandacidghane ānandacidghanayoḥ ānandacidghaneṣu

Compound ānandacidghana -

Adverb -ānandacidghanam -ānandacidghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria