Declension table of ?ānandabodhendra

Deva

MasculineSingularDualPlural
Nominativeānandabodhendraḥ ānandabodhendrau ānandabodhendrāḥ
Vocativeānandabodhendra ānandabodhendrau ānandabodhendrāḥ
Accusativeānandabodhendram ānandabodhendrau ānandabodhendrān
Instrumentalānandabodhendreṇa ānandabodhendrābhyām ānandabodhendraiḥ ānandabodhendrebhiḥ
Dativeānandabodhendrāya ānandabodhendrābhyām ānandabodhendrebhyaḥ
Ablativeānandabodhendrāt ānandabodhendrābhyām ānandabodhendrebhyaḥ
Genitiveānandabodhendrasya ānandabodhendrayoḥ ānandabodhendrāṇām
Locativeānandabodhendre ānandabodhendrayoḥ ānandabodhendreṣu

Compound ānandabodhendra -

Adverb -ānandabodhendram -ānandabodhendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria