Declension table of ?ānandabhairavā

Deva

FeminineSingularDualPlural
Nominativeānandabhairavā ānandabhairave ānandabhairavāḥ
Vocativeānandabhairave ānandabhairave ānandabhairavāḥ
Accusativeānandabhairavām ānandabhairave ānandabhairavāḥ
Instrumentalānandabhairavayā ānandabhairavābhyām ānandabhairavābhiḥ
Dativeānandabhairavāyai ānandabhairavābhyām ānandabhairavābhyaḥ
Ablativeānandabhairavāyāḥ ānandabhairavābhyām ānandabhairavābhyaḥ
Genitiveānandabhairavāyāḥ ānandabhairavayoḥ ānandabhairavāṇām
Locativeānandabhairavāyām ānandabhairavayoḥ ānandabhairavāsu

Adverb -ānandabhairavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria