Declension table of ?ānandabhairava

Deva

NeuterSingularDualPlural
Nominativeānandabhairavam ānandabhairave ānandabhairavāṇi
Vocativeānandabhairava ānandabhairave ānandabhairavāṇi
Accusativeānandabhairavam ānandabhairave ānandabhairavāṇi
Instrumentalānandabhairaveṇa ānandabhairavābhyām ānandabhairavaiḥ
Dativeānandabhairavāya ānandabhairavābhyām ānandabhairavebhyaḥ
Ablativeānandabhairavāt ānandabhairavābhyām ānandabhairavebhyaḥ
Genitiveānandabhairavasya ānandabhairavayoḥ ānandabhairavāṇām
Locativeānandabhairave ānandabhairavayoḥ ānandabhairaveṣu

Compound ānandabhairava -

Adverb -ānandabhairavam -ānandabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria