Declension table of ?ānandāśrama

Deva

MasculineSingularDualPlural
Nominativeānandāśramaḥ ānandāśramau ānandāśramāḥ
Vocativeānandāśrama ānandāśramau ānandāśramāḥ
Accusativeānandāśramam ānandāśramau ānandāśramān
Instrumentalānandāśrameṇa ānandāśramābhyām ānandāśramaiḥ ānandāśramebhiḥ
Dativeānandāśramāya ānandāśramābhyām ānandāśramebhyaḥ
Ablativeānandāśramāt ānandāśramābhyām ānandāśramebhyaḥ
Genitiveānandāśramasya ānandāśramayoḥ ānandāśramāṇām
Locativeānandāśrame ānandāśramayoḥ ānandāśrameṣu

Compound ānandāśrama -

Adverb -ānandāśramam -ānandāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria