Declension table of ?ānala

Deva

NeuterSingularDualPlural
Nominativeānalam ānale ānalāni
Vocativeānala ānale ānalāni
Accusativeānalam ānale ānalāni
Instrumentalānalena ānalābhyām ānalaiḥ
Dativeānalāya ānalābhyām ānalebhyaḥ
Ablativeānalāt ānalābhyām ānalebhyaḥ
Genitiveānalasya ānalayoḥ ānalānām
Locativeānale ānalayoḥ ānaleṣu

Compound ānala -

Adverb -ānalam -ānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria