Declension table of ?ānakasthalī

Deva

FeminineSingularDualPlural
Nominativeānakasthalī ānakasthalyau ānakasthalyaḥ
Vocativeānakasthali ānakasthalyau ānakasthalyaḥ
Accusativeānakasthalīm ānakasthalyau ānakasthalīḥ
Instrumentalānakasthalyā ānakasthalībhyām ānakasthalībhiḥ
Dativeānakasthalyai ānakasthalībhyām ānakasthalībhyaḥ
Ablativeānakasthalyāḥ ānakasthalībhyām ānakasthalībhyaḥ
Genitiveānakasthalyāḥ ānakasthalyoḥ ānakasthalīnām
Locativeānakasthalyām ānakasthalyoḥ ānakasthalīṣu

Compound ānakasthali - ānakasthalī -

Adverb -ānakasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria