Declension table of ?ānaddhatva

Deva

NeuterSingularDualPlural
Nominativeānaddhatvam ānaddhatve ānaddhatvāni
Vocativeānaddhatva ānaddhatve ānaddhatvāni
Accusativeānaddhatvam ānaddhatve ānaddhatvāni
Instrumentalānaddhatvena ānaddhatvābhyām ānaddhatvaiḥ
Dativeānaddhatvāya ānaddhatvābhyām ānaddhatvebhyaḥ
Ablativeānaddhatvāt ānaddhatvābhyām ānaddhatvebhyaḥ
Genitiveānaddhatvasya ānaddhatvayoḥ ānaddhatvānām
Locativeānaddhatve ānaddhatvayoḥ ānaddhatveṣu

Compound ānaddhatva -

Adverb -ānaddhatvam -ānaddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria