Declension table of ?ānāhika

Deva

NeuterSingularDualPlural
Nominativeānāhikam ānāhike ānāhikāni
Vocativeānāhika ānāhike ānāhikāni
Accusativeānāhikam ānāhike ānāhikāni
Instrumentalānāhikena ānāhikābhyām ānāhikaiḥ
Dativeānāhikāya ānāhikābhyām ānāhikebhyaḥ
Ablativeānāhikāt ānāhikābhyām ānāhikebhyaḥ
Genitiveānāhikasya ānāhikayoḥ ānāhikānām
Locativeānāhike ānāhikayoḥ ānāhikeṣu

Compound ānāhika -

Adverb -ānāhikam -ānāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria