Declension table of ?āmukulitā

Deva

FeminineSingularDualPlural
Nominativeāmukulitā āmukulite āmukulitāḥ
Vocativeāmukulite āmukulite āmukulitāḥ
Accusativeāmukulitām āmukulite āmukulitāḥ
Instrumentalāmukulitayā āmukulitābhyām āmukulitābhiḥ
Dativeāmukulitāyai āmukulitābhyām āmukulitābhyaḥ
Ablativeāmukulitāyāḥ āmukulitābhyām āmukulitābhyaḥ
Genitiveāmukulitāyāḥ āmukulitayoḥ āmukulitānām
Locativeāmukulitāyām āmukulitayoḥ āmukulitāsu

Adverb -āmukulitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria