Declension table of ?āmravāṭika

Deva

MasculineSingularDualPlural
Nominativeāmravāṭikaḥ āmravāṭikau āmravāṭikāḥ
Vocativeāmravāṭika āmravāṭikau āmravāṭikāḥ
Accusativeāmravāṭikam āmravāṭikau āmravāṭikān
Instrumentalāmravāṭikena āmravāṭikābhyām āmravāṭikaiḥ āmravāṭikebhiḥ
Dativeāmravāṭikāya āmravāṭikābhyām āmravāṭikebhyaḥ
Ablativeāmravāṭikāt āmravāṭikābhyām āmravāṭikebhyaḥ
Genitiveāmravāṭikasya āmravāṭikayoḥ āmravāṭikānām
Locativeāmravāṭike āmravāṭikayoḥ āmravāṭikeṣu

Compound āmravāṭika -

Adverb -āmravāṭikam -āmravāṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria