Declension table of ?āmrakūṭa

Deva

MasculineSingularDualPlural
Nominativeāmrakūṭaḥ āmrakūṭau āmrakūṭāḥ
Vocativeāmrakūṭa āmrakūṭau āmrakūṭāḥ
Accusativeāmrakūṭam āmrakūṭau āmrakūṭān
Instrumentalāmrakūṭena āmrakūṭābhyām āmrakūṭaiḥ āmrakūṭebhiḥ
Dativeāmrakūṭāya āmrakūṭābhyām āmrakūṭebhyaḥ
Ablativeāmrakūṭāt āmrakūṭābhyām āmrakūṭebhyaḥ
Genitiveāmrakūṭasya āmrakūṭayoḥ āmrakūṭānām
Locativeāmrakūṭe āmrakūṭayoḥ āmrakūṭeṣu

Compound āmrakūṭa -

Adverb -āmrakūṭam -āmrakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria