Declension table of āmoda

Deva

MasculineSingularDualPlural
Nominativeāmodaḥ āmodau āmodāḥ
Vocativeāmoda āmodau āmodāḥ
Accusativeāmodam āmodau āmodān
Instrumentalāmodena āmodābhyām āmodaiḥ āmodebhiḥ
Dativeāmodāya āmodābhyām āmodebhyaḥ
Ablativeāmodāt āmodābhyām āmodebhyaḥ
Genitiveāmodasya āmodayoḥ āmodānām
Locativeāmode āmodayoḥ āmodeṣu

Compound āmoda -

Adverb -āmodam -āmodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria