Declension table of ?āmoṭana

Deva

NeuterSingularDualPlural
Nominativeāmoṭanam āmoṭane āmoṭanāni
Vocativeāmoṭana āmoṭane āmoṭanāni
Accusativeāmoṭanam āmoṭane āmoṭanāni
Instrumentalāmoṭanena āmoṭanābhyām āmoṭanaiḥ
Dativeāmoṭanāya āmoṭanābhyām āmoṭanebhyaḥ
Ablativeāmoṭanāt āmoṭanābhyām āmoṭanebhyaḥ
Genitiveāmoṭanasya āmoṭanayoḥ āmoṭanānām
Locativeāmoṭane āmoṭanayoḥ āmoṭaneṣu

Compound āmoṭana -

Adverb -āmoṭanam -āmoṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria