Declension table of ?āmoṣin

Deva

MasculineSingularDualPlural
Nominativeāmoṣī āmoṣiṇau āmoṣiṇaḥ
Vocativeāmoṣin āmoṣiṇau āmoṣiṇaḥ
Accusativeāmoṣiṇam āmoṣiṇau āmoṣiṇaḥ
Instrumentalāmoṣiṇā āmoṣibhyām āmoṣibhiḥ
Dativeāmoṣiṇe āmoṣibhyām āmoṣibhyaḥ
Ablativeāmoṣiṇaḥ āmoṣibhyām āmoṣibhyaḥ
Genitiveāmoṣiṇaḥ āmoṣiṇoḥ āmoṣiṇām
Locativeāmoṣiṇi āmoṣiṇoḥ āmoṣiṣu

Compound āmoṣi -

Adverb -āmoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria