Declension table of ?āmnātavya

Deva

MasculineSingularDualPlural
Nominativeāmnātavyaḥ āmnātavyau āmnātavyāḥ
Vocativeāmnātavya āmnātavyau āmnātavyāḥ
Accusativeāmnātavyam āmnātavyau āmnātavyān
Instrumentalāmnātavyena āmnātavyābhyām āmnātavyaiḥ āmnātavyebhiḥ
Dativeāmnātavyāya āmnātavyābhyām āmnātavyebhyaḥ
Ablativeāmnātavyāt āmnātavyābhyām āmnātavyebhyaḥ
Genitiveāmnātavyasya āmnātavyayoḥ āmnātavyānām
Locativeāmnātavye āmnātavyayoḥ āmnātavyeṣu

Compound āmnātavya -

Adverb -āmnātavyam -āmnātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria