Declension table of ?āmlavetasa

Deva

MasculineSingularDualPlural
Nominativeāmlavetasaḥ āmlavetasau āmlavetasāḥ
Vocativeāmlavetasa āmlavetasau āmlavetasāḥ
Accusativeāmlavetasam āmlavetasau āmlavetasān
Instrumentalāmlavetasena āmlavetasābhyām āmlavetasaiḥ āmlavetasebhiḥ
Dativeāmlavetasāya āmlavetasābhyām āmlavetasebhyaḥ
Ablativeāmlavetasāt āmlavetasābhyām āmlavetasebhyaḥ
Genitiveāmlavetasasya āmlavetasayoḥ āmlavetasānām
Locativeāmlavetase āmlavetasayoḥ āmlavetaseṣu

Compound āmlavetasa -

Adverb -āmlavetasam -āmlavetasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria