Declension table of ?āmlāna

Deva

MasculineSingularDualPlural
Nominativeāmlānaḥ āmlānau āmlānāḥ
Vocativeāmlāna āmlānau āmlānāḥ
Accusativeāmlānam āmlānau āmlānān
Instrumentalāmlānena āmlānābhyām āmlānaiḥ āmlānebhiḥ
Dativeāmlānāya āmlānābhyām āmlānebhyaḥ
Ablativeāmlānāt āmlānābhyām āmlānebhyaḥ
Genitiveāmlānasya āmlānayoḥ āmlānānām
Locativeāmlāne āmlānayoḥ āmlāneṣu

Compound āmlāna -

Adverb -āmlānam -āmlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria