Declension table of ?āmiślatamā

Deva

FeminineSingularDualPlural
Nominativeāmiślatamā āmiślatame āmiślatamāḥ
Vocativeāmiślatame āmiślatame āmiślatamāḥ
Accusativeāmiślatamām āmiślatame āmiślatamāḥ
Instrumentalāmiślatamayā āmiślatamābhyām āmiślatamābhiḥ
Dativeāmiślatamāyai āmiślatamābhyām āmiślatamābhyaḥ
Ablativeāmiślatamāyāḥ āmiślatamābhyām āmiślatamābhyaḥ
Genitiveāmiślatamāyāḥ āmiślatamayoḥ āmiślatamānām
Locativeāmiślatamāyām āmiślatamayoḥ āmiślatamāsu

Adverb -āmiślatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria