Declension table of ?āmiślā

Deva

FeminineSingularDualPlural
Nominativeāmiślā āmiśle āmiślāḥ
Vocativeāmiśle āmiśle āmiślāḥ
Accusativeāmiślām āmiśle āmiślāḥ
Instrumentalāmiślayā āmiślābhyām āmiślābhiḥ
Dativeāmiślāyai āmiślābhyām āmiślābhyaḥ
Ablativeāmiślāyāḥ āmiślābhyām āmiślābhyaḥ
Genitiveāmiślāyāḥ āmiślayoḥ āmiślānām
Locativeāmiślāyām āmiślayoḥ āmiślāsu

Adverb -āmiślam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria