Declension table of ?āmiśla

Deva

MasculineSingularDualPlural
Nominativeāmiślaḥ āmiślau āmiślāḥ
Vocativeāmiśla āmiślau āmiślāḥ
Accusativeāmiślam āmiślau āmiślān
Instrumentalāmiślena āmiślābhyām āmiślaiḥ āmiślebhiḥ
Dativeāmiślāya āmiślābhyām āmiślebhyaḥ
Ablativeāmiślāt āmiślābhyām āmiślebhyaḥ
Genitiveāmiślasya āmiślayoḥ āmiślānām
Locativeāmiśle āmiślayoḥ āmiśleṣu

Compound āmiśla -

Adverb -āmiślam -āmiślāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria