Declension table of ?āmikṣavat

Deva

NeuterSingularDualPlural
Nominativeāmikṣavat āmikṣavantī āmikṣavatī āmikṣavanti
Vocativeāmikṣavat āmikṣavantī āmikṣavatī āmikṣavanti
Accusativeāmikṣavat āmikṣavantī āmikṣavatī āmikṣavanti
Instrumentalāmikṣavatā āmikṣavadbhyām āmikṣavadbhiḥ
Dativeāmikṣavate āmikṣavadbhyām āmikṣavadbhyaḥ
Ablativeāmikṣavataḥ āmikṣavadbhyām āmikṣavadbhyaḥ
Genitiveāmikṣavataḥ āmikṣavatoḥ āmikṣavatām
Locativeāmikṣavati āmikṣavatoḥ āmikṣavatsu

Adverb -āmikṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria