Declension table of ?āmikṣavat

Deva

MasculineSingularDualPlural
Nominativeāmikṣavān āmikṣavantau āmikṣavantaḥ
Vocativeāmikṣavan āmikṣavantau āmikṣavantaḥ
Accusativeāmikṣavantam āmikṣavantau āmikṣavataḥ
Instrumentalāmikṣavatā āmikṣavadbhyām āmikṣavadbhiḥ
Dativeāmikṣavate āmikṣavadbhyām āmikṣavadbhyaḥ
Ablativeāmikṣavataḥ āmikṣavadbhyām āmikṣavadbhyaḥ
Genitiveāmikṣavataḥ āmikṣavatoḥ āmikṣavatām
Locativeāmikṣavati āmikṣavatoḥ āmikṣavatsu

Compound āmikṣavat -

Adverb -āmikṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria