Declension table of āmikṣā

Deva

FeminineSingularDualPlural
Nominativeāmikṣā āmikṣe āmikṣāḥ
Vocativeāmikṣe āmikṣe āmikṣāḥ
Accusativeāmikṣām āmikṣe āmikṣāḥ
Instrumentalāmikṣayā āmikṣābhyām āmikṣābhiḥ
Dativeāmikṣāyai āmikṣābhyām āmikṣābhyaḥ
Ablativeāmikṣāyāḥ āmikṣābhyām āmikṣābhyaḥ
Genitiveāmikṣāyāḥ āmikṣayoḥ āmikṣāṇām
Locativeāmikṣāyām āmikṣayoḥ āmikṣāsu

Adverb -āmikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria