Declension table of ?āmiṣadāna

Deva

NeuterSingularDualPlural
Nominativeāmiṣadānam āmiṣadāne āmiṣadānāni
Vocativeāmiṣadāna āmiṣadāne āmiṣadānāni
Accusativeāmiṣadānam āmiṣadāne āmiṣadānāni
Instrumentalāmiṣadānena āmiṣadānābhyām āmiṣadānaiḥ
Dativeāmiṣadānāya āmiṣadānābhyām āmiṣadānebhyaḥ
Ablativeāmiṣadānāt āmiṣadānābhyām āmiṣadānebhyaḥ
Genitiveāmiṣadānasya āmiṣadānayoḥ āmiṣadānānām
Locativeāmiṣadāne āmiṣadānayoḥ āmiṣadāneṣu

Compound āmiṣadāna -

Adverb -āmiṣadānam -āmiṣadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria