Declension table of ?āmiṣabhuj

Deva

NeuterSingularDualPlural
Nominativeāmiṣabhuk āmiṣabhujī āmiṣabhuñji
Vocativeāmiṣabhuk āmiṣabhujī āmiṣabhuñji
Accusativeāmiṣabhuk āmiṣabhujī āmiṣabhuñji
Instrumentalāmiṣabhujā āmiṣabhugbhyām āmiṣabhugbhiḥ
Dativeāmiṣabhuje āmiṣabhugbhyām āmiṣabhugbhyaḥ
Ablativeāmiṣabhujaḥ āmiṣabhugbhyām āmiṣabhugbhyaḥ
Genitiveāmiṣabhujaḥ āmiṣabhujoḥ āmiṣabhujām
Locativeāmiṣabhuji āmiṣabhujoḥ āmiṣabhukṣu

Compound āmiṣabhuk -

Adverb -āmiṣabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria