Declension table of ?āmaraṇāntika

Deva

MasculineSingularDualPlural
Nominativeāmaraṇāntikaḥ āmaraṇāntikau āmaraṇāntikāḥ
Vocativeāmaraṇāntika āmaraṇāntikau āmaraṇāntikāḥ
Accusativeāmaraṇāntikam āmaraṇāntikau āmaraṇāntikān
Instrumentalāmaraṇāntikena āmaraṇāntikābhyām āmaraṇāntikaiḥ āmaraṇāntikebhiḥ
Dativeāmaraṇāntikāya āmaraṇāntikābhyām āmaraṇāntikebhyaḥ
Ablativeāmaraṇāntikāt āmaraṇāntikābhyām āmaraṇāntikebhyaḥ
Genitiveāmaraṇāntikasya āmaraṇāntikayoḥ āmaraṇāntikānām
Locativeāmaraṇāntike āmaraṇāntikayoḥ āmaraṇāntikeṣu

Compound āmaraṇāntika -

Adverb -āmaraṇāntikam -āmaraṇāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria