Declension table of ?āmantraṇīya

Deva

NeuterSingularDualPlural
Nominativeāmantraṇīyam āmantraṇīye āmantraṇīyāni
Vocativeāmantraṇīya āmantraṇīye āmantraṇīyāni
Accusativeāmantraṇīyam āmantraṇīye āmantraṇīyāni
Instrumentalāmantraṇīyena āmantraṇīyābhyām āmantraṇīyaiḥ
Dativeāmantraṇīyāya āmantraṇīyābhyām āmantraṇīyebhyaḥ
Ablativeāmantraṇīyāt āmantraṇīyābhyām āmantraṇīyebhyaḥ
Genitiveāmantraṇīyasya āmantraṇīyayoḥ āmantraṇīyānām
Locativeāmantraṇīye āmantraṇīyayoḥ āmantraṇīyeṣu

Compound āmantraṇīya -

Adverb -āmantraṇīyam -āmantraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria