Declension table of ?āmantraṇīya

Deva

MasculineSingularDualPlural
Nominativeāmantraṇīyaḥ āmantraṇīyau āmantraṇīyāḥ
Vocativeāmantraṇīya āmantraṇīyau āmantraṇīyāḥ
Accusativeāmantraṇīyam āmantraṇīyau āmantraṇīyān
Instrumentalāmantraṇīyena āmantraṇīyābhyām āmantraṇīyaiḥ āmantraṇīyebhiḥ
Dativeāmantraṇīyāya āmantraṇīyābhyām āmantraṇīyebhyaḥ
Ablativeāmantraṇīyāt āmantraṇīyābhyām āmantraṇīyebhyaḥ
Genitiveāmantraṇīyasya āmantraṇīyayoḥ āmantraṇīyānām
Locativeāmantraṇīye āmantraṇīyayoḥ āmantraṇīyeṣu

Compound āmantraṇīya -

Adverb -āmantraṇīyam -āmantraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria