Declension table of ?āmamāṃsa

Deva

NeuterSingularDualPlural
Nominativeāmamāṃsam āmamāṃse āmamāṃsāni
Vocativeāmamāṃsa āmamāṃse āmamāṃsāni
Accusativeāmamāṃsam āmamāṃse āmamāṃsāni
Instrumentalāmamāṃsena āmamāṃsābhyām āmamāṃsaiḥ
Dativeāmamāṃsāya āmamāṃsābhyām āmamāṃsebhyaḥ
Ablativeāmamāṃsāt āmamāṃsābhyām āmamāṃsebhyaḥ
Genitiveāmamāṃsasya āmamāṃsayoḥ āmamāṃsānām
Locativeāmamāṃse āmamāṃsayoḥ āmamāṃseṣu

Compound āmamāṃsa -

Adverb -āmamāṃsam -āmamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria