Declension table of ?āmajvara

Deva

MasculineSingularDualPlural
Nominativeāmajvaraḥ āmajvarau āmajvarāḥ
Vocativeāmajvara āmajvarau āmajvarāḥ
Accusativeāmajvaram āmajvarau āmajvarān
Instrumentalāmajvareṇa āmajvarābhyām āmajvaraiḥ āmajvarebhiḥ
Dativeāmajvarāya āmajvarābhyām āmajvarebhyaḥ
Ablativeāmajvarāt āmajvarābhyām āmajvarebhyaḥ
Genitiveāmajvarasya āmajvarayoḥ āmajvarāṇām
Locativeāmajvare āmajvarayoḥ āmajvareṣu

Compound āmajvara -

Adverb -āmajvaram -āmajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria