Declension table of ?āmahīyava

Deva

NeuterSingularDualPlural
Nominativeāmahīyavam āmahīyave āmahīyavāni
Vocativeāmahīyava āmahīyave āmahīyavāni
Accusativeāmahīyavam āmahīyave āmahīyavāni
Instrumentalāmahīyavena āmahīyavābhyām āmahīyavaiḥ
Dativeāmahīyavāya āmahīyavābhyām āmahīyavebhyaḥ
Ablativeāmahīyavāt āmahīyavābhyām āmahīyavebhyaḥ
Genitiveāmahīyavasya āmahīyavayoḥ āmahīyavānām
Locativeāmahīyave āmahīyavayoḥ āmahīyaveṣu

Compound āmahīyava -

Adverb -āmahīyavam -āmahīyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria