Declension table of ?āmagandhin

Deva

NeuterSingularDualPlural
Nominativeāmagandhi āmagandhinī āmagandhīni
Vocativeāmagandhin āmagandhi āmagandhinī āmagandhīni
Accusativeāmagandhi āmagandhinī āmagandhīni
Instrumentalāmagandhinā āmagandhibhyām āmagandhibhiḥ
Dativeāmagandhine āmagandhibhyām āmagandhibhyaḥ
Ablativeāmagandhinaḥ āmagandhibhyām āmagandhibhyaḥ
Genitiveāmagandhinaḥ āmagandhinoḥ āmagandhinām
Locativeāmagandhini āmagandhinoḥ āmagandhiṣu

Compound āmagandhi -

Adverb -āmagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria