Declension table of ?āmagandhin

Deva

MasculineSingularDualPlural
Nominativeāmagandhī āmagandhinau āmagandhinaḥ
Vocativeāmagandhin āmagandhinau āmagandhinaḥ
Accusativeāmagandhinam āmagandhinau āmagandhinaḥ
Instrumentalāmagandhinā āmagandhibhyām āmagandhibhiḥ
Dativeāmagandhine āmagandhibhyām āmagandhibhyaḥ
Ablativeāmagandhinaḥ āmagandhibhyām āmagandhibhyaḥ
Genitiveāmagandhinaḥ āmagandhinoḥ āmagandhinām
Locativeāmagandhini āmagandhinoḥ āmagandhiṣu

Compound āmagandhi -

Adverb -āmagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria