Declension table of ?āmagandhi

Deva

NeuterSingularDualPlural
Nominativeāmagandhi āmagandhinī āmagandhīni
Vocativeāmagandhi āmagandhinī āmagandhīni
Accusativeāmagandhi āmagandhinī āmagandhīni
Instrumentalāmagandhinā āmagandhibhyām āmagandhibhiḥ
Dativeāmagandhine āmagandhibhyām āmagandhibhyaḥ
Ablativeāmagandhinaḥ āmagandhibhyām āmagandhibhyaḥ
Genitiveāmagandhinaḥ āmagandhinoḥ āmagandhīnām
Locativeāmagandhini āmagandhinoḥ āmagandhiṣu

Compound āmagandhi -

Adverb -āmagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria